Bhartiya Bhasha, Siksha, Sahitya evam Shodh
ISSN 2321 - 9726 (Online) New DOI : 10.32804/BBSSES
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
पाणिनीय धातुवृतयाः संस्कृत वाड्.मये योगदानम्
1 Author(s): DR SHYAMLAL
Vol - 4, Issue- 2 , Page(s) : 82 - 93 (2013 ) DOI : https://doi.org/10.32804/BBSSES
वाड्.मयपरम्परां संस्कृत साहित्ये अतीव विख्यात मन्यते । वाड्.मय परम्परा इव व्याकरण परम्परा अपि संस्कृत साहित्ये श्रेष्ठतम वर्तते । वैदिक साहित्ये व्याकरण प्रतिपाद्यविषय न केवलम पुराणेषु अपितु ब्रहा्रणः आरण्यक उपनिषत्सु अपि लभ्यन्ते । व्यापक रूपेण व्याकरण विषयाः धातु पाठ गणपाठे य लिंगानुशासन निरूक्त, शिक्षाग्रन्थम च समुपवृहिता सन्ति । संस्कृत वाड्.मय धातु इतिहास अतीव प्राचीन वर्तते । संस्कृत भाषायाम् धातु सख्या एवं लभ्यते । भवादि प्रकरणे अदादिप्रकरणे जुहोत्यादिप्रकरणे दिवादिप्रकरणे स्वादिप्रकरणे तुदादिप्रकरणे रूधादिप्रकरणे तनादिप्रकरणे चुरादिप्रकरणे क्रमादिप्रकरणे ।