Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 98    Submit Your Rating     Cite This   Download        Certificate

भारतीयदर्शनपरम्पराया मोक्षस्वरूपम्‌

    1 Author(s):  VIRENDER KUMAR

Vol -  5, Issue- 3 ,         Page(s) : 94 - 100  (2014 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

भारतीयदार्शनिकै: मोक्षविषये विस्तरेण विचारित:। धर्मार्थकाम-मोक्षाख्यचतुष्टये मोक्ष एव चरमपुरुषार्थ: मन्यते, इत्यत्र सर्वेषामेव भारतीयदर्शनानामैकमत्यमस्ति। तदर्थं सर्वै: प्रयतितव्यम्‌। एतदर्थं दार्शनिकै: मोक्षस्वरूपम्‌, मोक्षमार्ग:, तत्प्राप्त्युपायो वा सम्यव्‌ प्रतिपादित:। यथा विभिन्नदार्शनिकसिद्धान्तेषु वैमत्यं विचारवैभिन्यं च दृश्यते, तथैव मोक्षस्वरूपविषये तत्प्राप्त्युपायविषयेऽपि च वैमत्यं विचारवैभिन्यं च दृश्यते। इदं वैमत्+यं तेषां तेपा सिद्धान्तानां वैमत्यादेव दरीदृश्यते। अत्र सामान्यतया तत्तन्मताभिमत मोक्षस्वरूपं मोक्षमार्गश्च निरूप्यते।

  1.  किण्वादिभ्यो मदशत्तिफविद् विज्ञानम्। उद्ध्ृत, घृ सू।
  2. पृथिव्यापस्तेजोवायुरिति तत्त्वानि, तत्समुदये शरीरेन्द्रियविषयसंघातः। -उद्ध्ृत, तत्त्वोपप्लवसिंह पृ .1
  3.   तेभ्यश्चैतन्यम्। - तत्त्वसंग्रहप×िजका पृ  520.
  4.   सर्वसि(ान्त संग्रह,2 /7 उद्ध्ृत।
  5.   उद्ध्ृत, भा. दर्शन, आ. उपाध्यक्ष, पृ 85
  6.   तत्त्वसं पं, पृ. 104 
  7.   तत्त्वसंग्रह, प. 184
  8.   सौन्दरनन्द 16/27-29
  9.   सांख्यकारिका
  10.   सांख्यकारिका, 3

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details