Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 473    Submit Your Rating     Cite This   Download        Certificate

पाणिनीयव्याकरणे धत्वर्थनिर्देशस्य उपलक्षणता

    1 Author(s):  NAGENDRA KUMAR

Vol -  9, Issue- 4 ,         Page(s) : 16 - 25  (2018 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

संस्कृतव्याकरणं धतुशब्दरहितं भानुरहितं खमिव न शोभते। यदि संस्कृतव्याकरणं धतुप्रकरणाद् व्यतिरिच्येत चेद् व्याकरणमिति व्यपदेशमेव न त७जेत। यतो हि व्याकरणस्य समस्तान्यपि व्याकृतिप्रकरणानि धतुभिस्सहैव सम्ब(ानि वर्तन्ते। अत एव अन्यव्याकरणपेक्षया संस्कृतव्याकरणे धतूना महत्त्वं सर्वातिशायि भवति। प्राचीनकाले सर्वे{पि शब्दाः धतुजाः अमन्यन्त। यस्मिन् काले शब्दानां कश्चन बृहान् भागो रूढतां गतः, तस्मिन् काले{पि नैरुक्ताः आचार्याः शाकटायनादयश्च वैयाकरणाः सकलानेव नामशब्दान् धतुजान् आख्यातजानेवामन्यन्त। अत एव तत्कालीनैर्वैयाकरणैः रूढतां गतानां वृक्षादीनां शब्दानां योगित्वप्रख्यापनाय उणादिपाछस्य खिलपाठतया प्रवचनं विहितम्। अतो नामपदानि यौगिकानि वा योगरूढानि वा रूढानि वा स्युः, तेषां

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details