Bhartiya Bhasha, Siksha, Sahitya evam Shodh

  ISSN 2321 - 9726 (Online)   New DOI : 10.32804/BBSSES

Impact Factor* - 6.2311


**Need Help in Content editing, Data Analysis.

Research Gateway

Adv For Editing Content

   No of Download : 187    Submit Your Rating     Cite This   Download        Certificate

वाक्यपदीये वर्णितस्य शब्दतत्त्वस्य व्यावहारिकपक्षः

    1 Author(s):  MEERA SHARMA

Vol -  4, Issue- 4 ,         Page(s) : 49 - 55  (2013 ) DOI : https://doi.org/10.32804/BBSSES

Abstract

भारतीयदर्शने व्याकरणक्षेत्रे च भर्तृहरेः वाक्यपदीयम् अत्यन्तं प्रसिद्धं समादृतं च अस्ति। व्याकरणदर्शनक्षेत्रे अद्वैतविवर्तवादयोः आरम्भस्य श्रेयः भर्तृहरये दीयते। वाक्यपदीये वयं भर्तृहरेः विलक्षणमौलिकतायाः दर्शनं कुर्मः। वाक्यपदीयं वाक्यपदयोः सम्बन्धितः ग्रन्थः अस्ति यथा अस्य नाम्ना स्पष्टम् अस्ति–‘वाक्यं च पदं च वाक्यपदे, तदधिकृत्य कृतो ग्रन्थं वाक्यपदीयम्’। वाक्यपदीयं त्रिषु काण्डेषु विभक्तमस्ति –१.ब्रह्मकाण्डः २.वाक्यकाण्डः ३.पदकाण्डः।

*Contents are provided by Authors of articles. Please contact us if you having any query.






Bank Details